B 362-16 Kātyāyanoktakuśakaṇḍikādividhi
Manuscript culture infobox
Filmed in: B 362/16
Title: Kātyāyan[okta]darśapaurṇamāsīprayoga
Dimensions: 33.5 x 8.5 cm x 55 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/892
Remarks:
Reel No. B 362/16
Inventory No. 31993
Title Kātyāyanoktakuśakaṇḍikādividhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari Newāri
Material thāsaphu (leporello)
State incomplete
Size 33.5 x 8.5 cm
Binding Hole(s)
Folios 55
Lines per Page 7-23
Foliation
Scribe
Date of Copying NS 832
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/892
Manuscript Features
MS contains the Sub-chapters:
Kātyāyanoktakuśakaṇḍikā
deśāpātanavidhi
ṛcaṃvācaṃ (!)
aśvatthāmādiaṣṭacirañjivipūjā
saguṇapūjāvidhi
paṃcabalyarccanavidhi
Excerpts
«Beginning»
oṁ namo(!) agnaye || ||
athāta[ḥ] saṃpravakṣāmi(!) yad uktaṃ brahmayonināṃ(!)
brāhmaṇānāṃ hitārthāya saṃskārārthe tu bhāṣitaṃ || 1 ||
laukikaḥ pāvako hyagniḥ prathamaḥ parikīrtitaḥ |
agnis tu māruto nāma garbbhādhāne vidhīyate ||
puṃsavane cāndramaseḥ(!) (śuṃgā)karmai(!) śobhanaḥ |
sīmante maṃgalo nāma pragalbho jātakarmaṇi ||
nāmni(!) ca pārthivo hy agni prāśane ca śucis tathā |
satyanāmātha cūḍe tu vratādeśe samudbhava[ḥ]|
godāne sūryanāmā tu keśānte hy agnir ucyate
vaiśvānaro visarge tu vivāhe yojakaḥ smṛtaḥ
caturthyān tu śikhi(!)nāma dhṛtir agnis tathāpare | (exp. 4t1-6)
«End»
dīpa || tejosi śukramase mṛtamasi dhāmanāmāsi | priyaṃ devāmanādhṛṣtaṃ(!) devayajanamasi ||
yāḥ phalinī || 97 || naivedye || annapatenasya(!) no dehi janamīvasya śuṣmitaḥ(!) | prapradātāraṃtāriṣaurjanno dhehi dvipade catuṣpade ||
manojūtir juṣtām ājyasya vṛhaspatir yajñam imantanotvariṣṭaṃ yajñaṃ samimandadhātu || viśvedevāsa ʼihamādayantāmo 3 pratiṣṭha || 99 ||
supratiṣṭhā valadā bhavaṃtu || ||
maṃ urajaṣa || || stotra || ||
mūrti(!) tvaṃ devatānāṃ sakala((sura))nadītīrthagaṃgāditoyai[ḥ]
pūrṇau ratnauṣadhībhi[ḥ] phalakusumayutai[ḥ] pallavai[ś] chatrakaś ca |
vighnānāṃ dhvaṃsahetuṃ karikaruṣa(!)haraṃ [[sarvvayajñe prasastaṃ
tvaṃ vande kumbharūpaṃ śivam iti kalaśaṃ]] bhaktiyuktaṃ namāmi || || (exp. 57t5-57b5)
«Sub-Colophon:»
iti kātyāyaṇokta(!) kuśāṇḍīkarmmaḥ samāptaḥ || || saṃvat 832 caitra kṛṣṇa astami bṛhaspativāra ||
śubha || (exp. 39B15–18)
Microfilm Details
Reel No. B 362/16
Date of Filming 03-11-1972
Exposures 58
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 12-04-2013
Bibliography