B 362-16 Kātyāyanoktakuśakaṇḍikādividhi

Manuscript culture infobox

Filmed in: B 362/16
Title: Kātyāyan[okta]darśapaurṇamāsīprayoga
Dimensions: 33.5 x 8.5 cm x 55 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/892
Remarks:



Reel No. B 362/16

Inventory No. 31993

Title Kātyāyanoktakuśakaṇḍikādividhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit


Manuscript Details

Script Devanagari Newāri

Material thāsaphu (leporello)

State incomplete

Size 33.5 x 8.5 cm

Binding Hole(s)

Folios 55

Lines per Page 7-23

Foliation

Scribe

Date of Copying NS 832

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/892

Manuscript Features

MS contains the Sub-chapters:


Kātyāyanoktakuśakaṇḍikā


deśāpātanavidhi


ṛcaṃvācaṃ (!)


aśvatthāmādiaṣṭacirañjivipūjā


saguṇapūjāvidhi


paṃcabalyarccanavidhi


Excerpts

«Beginning»


oṁ namo(!) agnaye || ||


athāta[ḥ] saṃpravakṣāmi(!) yad uktaṃ brahmayonināṃ(!)


brāhmaṇānāṃ hitārthāya saṃskārārthe tu bhāṣitaṃ || 1 ||


laukikaḥ pāvako hyagniḥ prathamaḥ parikīrtitaḥ |


agnis tu māruto nāma garbbhādhāne vidhīyate ||


puṃsavane cāndramaseḥ(!) (śuṃgā)karmai(!) śobhanaḥ |


sīmante maṃgalo nāma pragalbho jātakarmaṇi ||


nāmni(!) ca pārthivo hy agni prāśane ca śucis tathā |


satyanāmātha cūḍe tu vratādeśe samudbhava[ḥ]|


godāne sūryanāmā tu keśānte hy agnir ucyate


vaiśvānaro visarge tu vivāhe yojakaḥ smṛtaḥ


caturthyān tu śikhi(!)nāma dhṛtir agnis tathāpare | (exp. 4t1-6)


«End»


dīpa || tejosi śukramase mṛtamasi dhāmanāmāsi | priyaṃ devāmanādhṛṣtaṃ(!) devayajanamasi ||


yāḥ phalinī || 97 || naivedye || annapatenasya(!) no dehi janamīvasya śuṣmitaḥ(!) | prapradātāraṃtāriṣaurjanno dhehi dvipade catuṣpade ||


manojūtir juṣtām ājyasya vṛhaspatir yajñam imantanotvariṣṭaṃ yajñaṃ samimandadhātu || viśvedevāsa ʼihamādayantāmo 3 pratiṣṭha || 99 ||


supratiṣṭhā valadā bhavaṃtu || ||


maṃ urajaṣa || || stotra || ||


mūrti(!) tvaṃ devatānāṃ sakala((sura))nadītīrthagaṃgāditoyai[ḥ]


pūrṇau ratnauṣadhībhi[ḥ] phalakusumayutai[ḥ] pallavai[ś] chatrakaś ca |


vighnānāṃ dhvaṃsahetuṃ karikaruṣa(!)haraṃ [[sarvvayajñe prasastaṃ


tvaṃ vande kumbharūpaṃ śivam iti kalaśaṃ]] bhaktiyuktaṃ namāmi || || (exp. 57t5-57b5)


«Sub-Colophon:»


iti kātyāyaṇokta(!) kuśāṇḍīkarmmaḥ samāptaḥ || || saṃvat 832 caitra kṛṣṇa astami bṛhaspativāra ||


śubha || (exp. 39B15–18)


Microfilm Details

Reel No. B 362/16

Date of Filming 03-11-1972

Exposures 58

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 12-04-2013

Bibliography